A 330-36 Padmapurāṇa

Manuscript culture infobox

Filmed in: A 330/36
Title: Padmapurāṇa
Dimensions: 32 x 5 cm x 67 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5835
Remarks:

Reel No. A 330/36

Inventory No. 42162

Title Kārttikamāhātmya

Remarks assigned to the Padmapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 5.0 cm

Binding Hole

Folios 67

Lines per Folio 4–5

Foliation figures in the right-hand margin of the verso

Date of Copying NS (!) 8019 (!)

Place of Deposit NAK

Accession No. 5/5835

Manuscript Features

Twice filmed fol.50,
This text is dated || samvat 8018(!) || nastavaisākha (!) || purṇṇamāsyāntithau (!) || śaniścaravāsare ||

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ ||

śriyaḥ patimathāmantrya gatedevarṣisattame |
harṣotphullānanā satyā vāsudevam athāvravīt ||

dhanyā ʼsmi kṛtakṛtyā ʼsmi saphalaṃ jīvitaṃ ca me |
maj-janmani nidānau ca dhanyau tau pitarau mama ||

yau ⟨(mātara pitrau)⟩ (!) māṃ trailokyasubhagāṃ janayāmāsatu (!) dhrurvaṃ ||
ṣoḍaśastrīsahasrāṇāṃ, vallabhāhaṃ yatas tava ||

yasmāt mayādipuruṣaḥ kalpavṛkṣa samanvitaḥ |
yathokta vidhinā samyag nāradāya samarpitaḥ || (fol. 1v1–3)

End

yośvattham arccayed deva,m udakena samantataḥ ||
kulānām ayutaṃ tena, tāritaṃsyā (!) na saṃśayaḥ ||

alakṣmī kālakarṇṇī ca, duḥsvapnaṃ durv-vicintitaṃ |
aśvattha tarpaṇāt tatra, sarveduḥkhikaṃ (!) vilīyate ||

tarpyatāḥ (!) pitaras tena viṣṇus tena samarc-citaḥ ||
yośvattham arccayed devaṃ grahās tenaiva pūjitāḥ ||    || (fol. 67r2–4)

Colophon

iti śrīpadmapurāṇe kārttikamāhātmye kṛṣṇasatyabhāmāsamvāde ekonatriṃśaddhāyaḥ (!) samāptaḥ ||    ||
samvat 8018 (!) || nastavaisākha (!) || purṇṇamāsyāntithau (!) || śaniścaravāsare || śubham astu savadā || śrī 3 rakṣmīnārāyanaprītir (!) astu ||    ||    || (fol. 67r4–5)

Microfilm Details

Reel No. A 330/36

Date of Filming 26-04-1972

Exposures 69

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 6-04-2004