A 330-36 Padmapurāṇa
Manuscript culture infobox
Filmed in: A 330/36
Title: Padmapurāṇa
Dimensions: 32 x 5 cm x 67 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5835
Remarks:
Reel No. A 330/36
Inventory No. 42162
Title Kārttikamāhātmya
Remarks assigned to the Padmapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 33.0 x 5.0 cm
Binding Hole
Folios 67
Lines per Folio 4–5
Foliation figures in the right-hand margin of the verso
Date of Copying NS (!) 8019 (!)
Place of Deposit NAK
Accession No. 5/5835
Manuscript Features
Twice filmed fol.50,
This text is dated || samvat 8018(!) || nastavaisākha (!) || purṇṇamāsyāntithau (!) || śaniścaravāsare ||
Excerpts
Beginning
❖ oṃ śrīgaṇeśāya namaḥ ||
śriyaḥ patimathāmantrya gatedevarṣisattame |
harṣotphullānanā satyā vāsudevam athāvravīt ||
dhanyā ʼsmi kṛtakṛtyā ʼsmi saphalaṃ jīvitaṃ ca me |
maj-janmani nidānau ca dhanyau tau pitarau mama ||
yau ⟨(mātara pitrau)⟩ (!) māṃ trailokyasubhagāṃ janayāmāsatu (!) dhrurvaṃ ||
ṣoḍaśastrīsahasrāṇāṃ, vallabhāhaṃ yatas tava ||
yasmāt mayādipuruṣaḥ kalpavṛkṣa samanvitaḥ |
yathokta vidhinā samyag nāradāya samarpitaḥ || (fol. 1v1–3)
End
yośvattham arccayed deva,m udakena samantataḥ ||
kulānām ayutaṃ tena, tāritaṃsyā (!) na saṃśayaḥ ||
alakṣmī kālakarṇṇī ca, duḥsvapnaṃ durv-vicintitaṃ |
aśvattha tarpaṇāt tatra, sarveduḥkhikaṃ (!) vilīyate ||
tarpyatāḥ (!) pitaras tena viṣṇus tena samarc-citaḥ ||
yośvattham arccayed devaṃ grahās tenaiva pūjitāḥ || || (fol. 67r2–4)
Colophon
iti śrīpadmapurāṇe kārttikamāhātmye kṛṣṇasatyabhāmāsamvāde ekonatriṃśaddhāyaḥ (!) samāptaḥ || ||
samvat 8018 (!) || nastavaisākha (!) || purṇṇamāsyāntithau (!) || śaniścaravāsare || śubham astu savadā || śrī 3 rakṣmīnārāyanaprītir (!) astu || || || (fol. 67r4–5)
Microfilm Details
Reel No. A 330/36
Date of Filming 26-04-1972
Exposures 69
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 6-04-2004